Vedicfolks

krishna ashtottara shatanama stotram

 

 

Audio Version

 

 

krishna ashtottara shatanama stotram

 

śrīkṛṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ|

vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ||1||

śrīvatsakaustubhadharō yaśōdāvatsalō hariḥ|

caturbhujāttacakrāsigadāśaṅkhāmbujāyudhaḥ||2||

dēvakīnandanaḥ śrīśō nandagōpapriyātmajaḥ|

yamunāvēgasaṃhārī balabhadrapriyānujaḥ||3||

pūtanājīvitaharaḥ śakaṭāsurabhañjanaḥ|

nandavrajajanānandī saccidānandavigrahaḥ||4||

navanītaviliptāṅgō navanītanaṭō’naghaḥ|

navanītanavāhārō mucukundaprasādakaḥ||5||

ṣōḍaśastrīsahasrēśastribhaṅgī madhurākṛtiḥ|

śukavāgamṛtābdhīndurgōvindō yōgināṃ patiḥ||6||

vatsavāṭacarō’nantō dhēnukāsurabhañjanaḥ|

tṛṇīkṛtatṛṇāvartō yamalārjunabhañjanaḥ||7||

uttālatālabhēttā ca tamālaśyāmalākṛtiḥ|

gōpagōpīśvarō yōgī kōṭisūryasamaprabhaḥ||8||

ilāpatiḥ parañjyōtiryādavēndrō yadūdvahaḥ|

vanamālī pītavāsāḥ pārijātāpahārakaḥ||9||

gōvardhanācalōddhartā gōpālaḥ sarvapālakaḥ|

ajō nirañjanaḥ kāmajanakaḥ kañjalōcanaḥ||10||

madhuhā mathurānāthō dvārakānāyakō balī|

vṛndāvanāntasañcārī tulasīdāmabhūṣaṇaḥ||11||

syamantakamaṇērhartā naranārāyaṇātmakaḥ|

kubjākṛṣṇāmbaradharō māyī paramapūruṣaḥ||12||

muṣṭikāsuracāṇūramallayuddhaviśāradaḥ|

saṃsāravairī kaṃsārirmurārirnarakāntakaḥ||13||

anādibrahmacārī ca kṛṣṇāvyasanakarṣakaḥ|

śiśupālaśiraśchēttā duryōdhanakulāntakaḥ||14||

vidurākrūravaradō viśvarūpapradarśakaḥ|

satyavāk satyasaṅkalpaḥ satyabhāmāratō jayī||15||

subhadrāpūrvajō viṣṇurbhīṣmamuktipradāyakaḥ|

jagadgururjagannāthō vēṇunādaviśāradaḥ||16||

vṛṣabhāsuravidhvaṃsī bāṇāsurakarāntakaḥ|

yudhiṣṭhirapratiṣṭhātā barhibarhāvataṃsakaḥ||17||

pārthasārathiravyaktō gītāmṛtamahōdadhiḥ|

kālīyaphaṇimāṇikyarañjitaśrīpadāmbujaḥ||18||

dāmōdarō yajñabhōktā dānavēndravināśakaḥ|

nārāyaṇaḥ parabrahma pannagāśanavāhanaḥ||19||

jalakrīḍāsamāsaktagōpīvastrāpahārakaḥ|

puṇyaślōkastīrthapādō vēdavēdyō dayānidhiḥ||20||

sarvatīrthātmakaḥ sarvagraharūpī parātparaḥ|

ityēvaṃ kṛṣṇadēvasya nāmnāmaṣṭōttaraṃ śatam||21||

kṛṣṇēna kṛṣṇabhaktēna śrutvā gītāmṛtaṃ purā|

stōtraṃ kṛṣṇapriyakaraṃ kṛtaṃ tasmānmayā śrutam||22||

kṛṣṇaprēmāmṛtaṃ nāma paramānandadāyakam|

atyupadravaduḥkhaghnaṃ paramāyuṣyavardhanam||23||

dānaṃ vrataṃ tapastīrthaṃ yatkṛtaṃ tviha janmani|

paṭhatāṃ śṛṇvatāṃ caiva kōṭikōṭiguṇaṃ bhavēt||24||

puttrapradamaputtrāṇāmagatīnāṃ gatipradam|

dhanāvahaṃ daridrāṇāṃ jayēcchūnāṃ jayāvaham||25||

śiśūnāṃ gōkulānāṃ ca puṣṭidaṃ puṇyavardhanam|

bālarōgagrahādīnāṃ śamanaṃ śāntikārakam||26||

antē kṛṣṇasmaraṇadaṃ bhavatāpatrayāpaham|

asiddhasādhakaṃ bhadrē japādikaramātmanām||27||

kṛṣṇāya yādavēndrāya jñānamudrāya yōginē|

nāthāya rukmiṇīśāya namō vēdāntavēdinē||28||

imaṃ mantraṃ mahādēvi japannēva divāniśam|

sarvagrahānugrahabhāk sarvapriyatamō bhavēt||29||

putrapautraiḥ parivṛtaḥ sarvasiddhisamṛddhimān|

niṣēvyabhōgānantē’pi kṛṣṇasāyujyamāpyunāt||30||

 

||iti śrībrahmāṇḍē mahāpurāṇē vāyuprōktē madhyabhāgē tṛtīya

upōdghātapādē bhārgavacaritē ṣaṭtriṃśattamō’dhyāyāntargata

śrīkṛṣṇāṣṭōttaraśatanāmastōtraṃ sampūrṇam||